Original

शकुन्तलोवाच ।राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि ।आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ॥ १ ॥

Segmented

शकुन्तला उवाच राजन् सर्षप-मात्राणि पर-छिद्रानि पश्यसि आत्मनो बिल्व-मात्राणि पश्यन्न् अपि न पश्यसि

Analysis

Word Lemma Parse
शकुन्तला शकुन्तला pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
सर्षप सर्षप pos=n,comp=y
मात्राणि मात्र pos=n,g=n,c=2,n=p
पर पर pos=n,comp=y
छिद्रानि छिद्र pos=n,g=n,c=2,n=p
पश्यसि दृश् pos=v,p=2,n=s,l=lat
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
बिल्व बिल्व pos=n,comp=y
मात्राणि मात्र pos=n,g=n,c=2,n=p
पश्यन्न् दृश् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat