Original

जातमुत्सृज्य तं गर्भं मेनका मालिनीमनु ।कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम् ॥ ९ ॥

Segmented

जातम् उत्सृज्य तम् गर्भम् मेनका मालिनीम् अनु कृत-कार्या ततस् तूर्णम् अगच्छत् शक्र-संसदम्

Analysis

Word Lemma Parse
जातम् जन् pos=va,g=m,c=2,n=s,f=part
उत्सृज्य उत्सृज् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
मेनका मेनका pos=n,g=f,c=1,n=s
मालिनीम् मालिनी pos=n,g=f,c=2,n=s
अनु अनु pos=i
कृत कृ pos=va,comp=y,f=part
कार्या कार्य pos=n,g=f,c=1,n=s
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
अगच्छत् गम् pos=v,p=3,n=s,l=lan
शक्र शक्र pos=n,comp=y
संसदम् संसद् pos=n,g=f,c=2,n=s