Original

न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता ।तौ तत्र सुचिरं कालं वने व्यहरतामुभौ ।रममाणौ यथाकामं यथैकदिवसं तथा ॥ ७ ॥

Segmented

न्यमन्त्रयत च अपि एनाम् सा च अपि ऐच्छत् अनिन्दिता तौ तत्र सुचिरम् कालम् वने व्यहरताम् उभौ रममाणौ यथा कामम् यथा एक-दिवसम् तथा

Analysis

Word Lemma Parse
न्यमन्त्रयत निमन्त्रय् pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
ऐच्छत् इष् pos=v,p=3,n=s,l=lan
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s
तौ तद् pos=n,g=m,c=1,n=d
तत्र तत्र pos=i
सुचिरम् सुचिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
व्यहरताम् विहृ pos=v,p=3,n=d,l=lan
उभौ उभ् pos=n,g=m,c=1,n=d
रममाणौ रम् pos=va,g=m,c=1,n=d,f=part
यथा यथा pos=i
कामम् काम pos=n,g=m,c=2,n=s
यथा यथा pos=i
एक एक pos=n,comp=y
दिवसम् दिवस pos=n,g=m,c=2,n=s
तथा तथा pos=i