Original

तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस्तदा ।चकार भावं संसर्गे तया कामवशं गतः ॥ ६ ॥

Segmented

तस्या रूप-गुणम् दृष्ट्वा स तु विप्र-ऋषभः तदा चकार भावम् संसर्गे तया काम-वशम् गतः

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
रूप रूप pos=n,comp=y
गुणम् गुण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
विप्र विप्र pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
तदा तदा pos=i
चकार कृ pos=v,p=3,n=s,l=lit
भावम् भाव pos=n,g=m,c=2,n=s
संसर्गे संसर्ग pos=n,g=m,c=7,n=s
तया तद् pos=n,g=f,c=3,n=s
काम काम pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part