Original

गृद्धां वाससि संभ्रान्तां मेनकां मुनिसत्तमः ।अनिर्देश्यवयोरूपामपश्यद्विवृतां तदा ॥ ५ ॥

Segmented

गृद्धाम् वाससि संभ्रान्ताम् मेनकाम् मुनि-सत्तमः अनिर्देश्य-वयः-रूपाम् अपश्यद् विवृताम् तदा

Analysis

Word Lemma Parse
गृद्धाम् गृध् pos=va,g=f,c=2,n=s,f=part
वाससि वासस् pos=n,g=n,c=7,n=s
संभ्रान्ताम् सम्भ्रम् pos=va,g=f,c=2,n=s,f=part
मेनकाम् मेनका pos=n,g=f,c=2,n=s
मुनि मुनि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
अनिर्देश्य अनिर्देश्य pos=a,comp=y
वयः वयस् pos=n,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s
अपश्यद् पश् pos=v,p=3,n=s,l=lan
विवृताम् विवृ pos=va,g=f,c=2,n=s,f=part
तदा तदा pos=i