Original

अभिवाद्य ततः सा तं प्राक्रीडदृषिसंनिधौ ।अपोवाह च वासोऽस्या मारुतः शशिसंनिभम् ॥ ३ ॥

Segmented

अभिवाद्य ततः सा तम् प्राक्रीडद् ऋषि-संनिधौ अपोवाह च वासो ऽस्या मारुतः शशि-संनिभम्

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्राक्रीडद् प्रक्रीड् pos=v,p=3,n=s,l=lan
ऋषि ऋषि pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
pos=i
वासो वासस् pos=n,g=n,c=2,n=s
ऽस्या इदम् pos=n,g=f,c=6,n=s
मारुतः मारुत pos=n,g=m,c=1,n=s
शशि शशिन् pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=2,n=s