Original

अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम् ।विश्वामित्रं तपस्यन्तं मेनका भीरुराश्रमे ॥ २ ॥

Segmented

अथ अपश्यत् वरारोहा तपसा दग्ध-किल्बिषम् विश्वामित्रम् तपस्यन्तम् मेनका भीरुः आश्रमे

Analysis

Word Lemma Parse
अथ अथ pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
वरारोहा वरारोह pos=a,g=f,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
दग्ध दह् pos=va,comp=y,f=part
किल्बिषम् किल्बिष pos=n,g=m,c=2,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
तपस्यन्तम् तपस्य् pos=va,g=m,c=2,n=s,f=part
मेनका मेनका pos=n,g=f,c=1,n=s
भीरुः भीरु pos=a,g=f,c=1,n=s
आश्रमे आश्रम pos=n,g=m,c=7,n=s