Original

कण्वं हि पितरं मन्ये पितरं स्वमजानती ।इति ते कथितं राजन्यथावृत्तं श्रुतं मया ॥ १७ ॥

Segmented

कण्वम् हि पितरम् मन्ये पितरम् स्वम् अजानती इति ते कथितम् राजन् यथावृत्तम् श्रुतम् मया

Analysis

Word Lemma Parse
कण्वम् कण्व pos=n,g=m,c=2,n=s
हि हि pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
पितरम् पितृ pos=n,g=m,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
अजानती अजानत् pos=a,g=f,c=1,n=s
इति इति pos=i
ते त्वद् pos=n,g=,c=6,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s