Original

एतदाचष्ट पृष्टः सन्मम जन्म महर्षये ।सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप ॥ १६ ॥

Segmented

एतद् आचष्ट पृष्टः सन् मम जन्म महा-ऋषये सुताम् कण्वस्य माम् एवम् विद्धि त्वम् मनुज-अधिपैः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
जन्म जन्मन् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
ऋषये ऋषि pos=n,g=m,c=4,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
कण्वस्य कण्व pos=n,g=m,c=6,n=s
माम् मद् pos=n,g=,c=2,n=s
एवम् एवम् pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s