Original

एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम् ।शकुन्तला च पितरं मन्यते मामनिन्दिता ॥ १५ ॥

Segmented

एवम् दुहितरम् विद्धि मम सौम्य शकुन्तलाम् शकुन्तला च पितरम् मन्यते माम् अनिन्दिता

Analysis

Word Lemma Parse
एवम् एवम् pos=i
दुहितरम् दुहितृ pos=n,g=f,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
शकुन्तलाम् शकुन्तला pos=n,g=f,c=2,n=s
शकुन्तला शकुन्तला pos=n,g=f,c=1,n=s
pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s