Original

निर्जने च वने यस्माच्छकुन्तैः परिरक्षिता ।शकुन्तलेति नामास्याः कृतं चापि ततो मया ॥ १४ ॥

Segmented

निर्जने च वने यस्मात् शकुन्तैः परिरक्षिता शकुन्तला इति नाम अस्याः कृतम् च अपि ततो मया

Analysis

Word Lemma Parse
निर्जने निर्जन pos=a,g=n,c=7,n=s
pos=i
वने वन pos=n,g=n,c=7,n=s
यस्मात् यद् pos=n,g=n,c=5,n=s
शकुन्तैः शकुन्त pos=n,g=m,c=3,n=p
परिरक्षिता परिरक्ष् pos=va,g=f,c=1,n=s,f=part
शकुन्तला शकुन्तला pos=n,g=f,c=1,n=s
इति इति pos=i
नाम नामन् pos=n,g=n,c=1,n=s
अस्याः इदम् pos=n,g=f,c=6,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
अपि अपि pos=i
ततो ततस् pos=i
मया मद् pos=n,g=,c=3,n=s