Original

शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते ।क्रमेण ते त्रयोऽप्युक्ताः पितरो धर्मनिश्चये ॥ १३ ॥

Segmented

शरीरकृत् प्राण-दाता यस्य च अन्नानि भुञ्जते क्रमेण ते त्रयो अपि उक्ताः पितरो धर्म-निश्चये

Analysis

Word Lemma Parse
शरीरकृत् शरीरकृत् pos=n,g=m,c=1,n=s
प्राण प्राण pos=n,comp=y
दाता दातृ pos=a,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
अन्नानि अन्न pos=n,g=n,c=2,n=p
भुञ्जते भुज् pos=v,p=3,n=s,l=lat
क्रमेण क्रमेण pos=i
ते तद् pos=n,g=m,c=1,n=p
त्रयो त्रि pos=n,g=m,c=1,n=p
अपि अपि pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
पितरो पितृ pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
निश्चये निश्चय pos=n,g=m,c=7,n=s