Original

उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम् ।निर्जने विपिनेऽरण्ये शकुन्तैः परिवारिताम् ।आनयित्वा ततश्चैनां दुहितृत्वे न्ययोजयम् ॥ १२ ॥

Segmented

उपस्प्रष्टुम् गतः च अहम् अपश्यम् शयिताम् इमाम् निर्जने विपिने ऽरण्ये शकुन्तैः परिवारिताम् आनयित्वा ततस् च एनाम् दुहितृ-त्वे न्ययोजयम्

Analysis

Word Lemma Parse
उपस्प्रष्टुम् उपस्पृश् pos=vi
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
शयिताम् शी pos=va,g=f,c=2,n=s,f=part
इमाम् इदम् pos=n,g=f,c=2,n=s
निर्जने निर्जन pos=a,g=n,c=7,n=s
विपिने विपिन pos=n,g=n,c=7,n=s
ऽरण्ये अरण्य pos=n,g=n,c=7,n=s
शकुन्तैः शकुन्त pos=n,g=m,c=3,n=p
परिवारिताम् परिवारय् pos=va,g=f,c=2,n=s,f=part
आनयित्वा आनी pos=vi
ततस् ततस् pos=i
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
दुहितृ दुहितृ pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
न्ययोजयम् नियोजय् pos=v,p=1,n=s,l=lan