Original

नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः ।पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् ॥ ११ ॥

Segmented

न इमाम् हिंस्युः वने बालाम् क्रव्यादा मांस-गृद्धिन् पर्यरक्षन्त ताम् तत्र शकुन्ता मेनका-आत्मजाम्

Analysis

Word Lemma Parse
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
हिंस्युः हिंस् pos=v,p=3,n=p,l=vidhilin
वने वन pos=n,g=n,c=7,n=s
बालाम् बाल pos=a,g=f,c=2,n=s
क्रव्यादा क्रव्याद pos=n,g=m,c=1,n=p
मांस मांस pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=1,n=p
पर्यरक्षन्त परिरक्ष् pos=v,p=3,n=p,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
शकुन्ता शकुन्त pos=n,g=m,c=1,n=p
मेनका मेनका pos=n,comp=y
आत्मजाम् आत्मजा pos=n,g=f,c=2,n=s