Original

तं वने विजने गर्भं सिंहव्याघ्रसमाकुले ।दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन् ॥ १० ॥

Segmented

तम् वने विजने गर्भम् सिंह-व्याघ्र-समाकुले दृष्ट्वा शयानम् शकुनाः समन्तात् पर्यवारयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
विजने विजन pos=a,g=n,c=7,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
सिंह सिंह pos=n,comp=y
व्याघ्र व्याघ्र pos=n,comp=y
समाकुले समाकुल pos=a,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
शयानम् शी pos=va,g=m,c=2,n=s,f=part
शकुनाः शकुन pos=n,g=m,c=1,n=p
समन्तात् समन्तात् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan