Original

शकुन्तलोवाच ।एवमुक्तस्तया शक्रः संदिदेश सदागतिम् ।प्रातिष्ठत तदा काले मेनका वायुना सह ॥ १ ॥

Segmented

शकुन्तला उवाच एवम् उक्तवान् तया शक्रः संदिदेश सदागतिम् प्रातिष्ठत तदा काले मेनका वायुना सह

Analysis

Word Lemma Parse
शकुन्तला शकुन्तला pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
संदिदेश संदिश् pos=v,p=3,n=s,l=lit
सदागतिम् सदागति pos=n,g=m,c=2,n=s
प्रातिष्ठत प्रस्था pos=v,p=3,n=s,l=lan
तदा तदा pos=i
काले काल pos=n,g=m,c=7,n=s
मेनका मेनका pos=n,g=f,c=1,n=s
वायुना वायु pos=n,g=m,c=3,n=s
सह सह pos=i