Original

विहगैर्नादितं पुष्पैरलंकृतमतीव च ।सर्वर्तुकुसुमैर्वृक्षैरतीव सुखशाद्वलम् ।मनोरमं महेष्वासो विवेश वनमुत्तमम् ॥ ७ ॥

Segmented

विहगैः नादितम् पुष्पैः अलंकृतम् अतीव च सर्व-ऋतु-कुसुमैः वृक्षैः अतीव सुख-शाड्वलम् मनोरमम् महा-इष्वासः विवेश वनम् उत्तमम्

Analysis

Word Lemma Parse
विहगैः विहग pos=n,g=m,c=3,n=p
नादितम् नादय् pos=va,g=n,c=2,n=s,f=part
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
अलंकृतम् अलंकृ pos=va,g=n,c=2,n=s,f=part
अतीव अतीव pos=i
pos=i
सर्व सर्व pos=n,comp=y
ऋतु ऋतु pos=n,comp=y
कुसुमैः कुसुम pos=n,g=m,c=3,n=p
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
अतीव अतीव pos=i
सुख सुख pos=a,comp=y
शाड्वलम् शाद्वल pos=n,g=n,c=2,n=s
मनोरमम् मनोरम pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
वनम् वन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s