Original

प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम् ।षट्पदाघूर्णितलतं लक्ष्म्या परमया युतम् ॥ ५ ॥

Segmented

प्रवृद्ध-विटपैः वृक्षैः सुख-छाया समावृतम् षट्पद-आघूर्ण्-लतम् लक्ष्म्या परमया युतम्

Analysis

Word Lemma Parse
प्रवृद्ध प्रवृध् pos=va,comp=y,f=part
विटपैः विटप pos=n,g=m,c=3,n=p
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
सुख सुख pos=a,comp=y
छाया छाया pos=n,g=m,c=3,n=p
समावृतम् समावृ pos=va,g=n,c=2,n=s,f=part
षट्पद षट्पद pos=n,comp=y
आघूर्ण् आघूर्ण् pos=va,comp=y,f=part
लतम् लता pos=n,g=n,c=2,n=s
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युतम् युत pos=a,g=n,c=2,n=s