Original

स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम् ।नातृप्यत्प्रेक्षमाणो वै तपोधनगणैर्युतम् ॥ ४१ ॥

Segmented

स काश्यप-तपः-गुप्तम् आश्रम-प्रवरम् शुभम् न अतृप्यत् प्रेक्षमाणो वै तपोधन-गणैः युतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
काश्यप काश्यप pos=n,comp=y
तपः तपस् pos=n,comp=y
गुप्तम् गुप् pos=va,g=m,c=2,n=s,f=part
आश्रम आश्रम pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s
pos=i
अतृप्यत् तृप् pos=v,p=3,n=s,l=lan
प्रेक्षमाणो प्रेक्ष् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
तपोधन तपोधन pos=a,comp=y
गणैः गण pos=n,g=m,c=3,n=p
युतम् युत pos=a,g=m,c=2,n=s