Original

पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम् ।विपुलं मधुरारावैर्नादितं विहगैस्तथा ॥ ४ ॥

Segmented

पुष्पितैः पादपैः कीर्णम् अतीव सुख-शाड्वलम् विपुलम् मधुर-आरावैः नादितम् विहगैः तथा

Analysis

Word Lemma Parse
पुष्पितैः पुष्पित pos=a,g=m,c=3,n=p
पादपैः पादप pos=n,g=m,c=3,n=p
कीर्णम् कृ pos=va,g=n,c=2,n=s,f=part
अतीव अतीव pos=i
सुख सुख pos=a,comp=y
शाड्वलम् शाद्वल pos=n,g=n,c=2,n=s
विपुलम् विपुल pos=a,g=n,c=2,n=s
मधुर मधुर pos=a,comp=y
आरावैः आराव pos=n,g=m,c=3,n=p
नादितम् नादय् pos=va,g=n,c=2,n=s,f=part
विहगैः विहग pos=n,g=m,c=3,n=p
तथा तथा pos=i