Original

आसनानि विचित्राणि पुष्पवन्ति महीपतिः ।प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत् ॥ ३९ ॥

Segmented

आसनानि विचित्राणि पुष्पवन्ति महीपतिः प्रयत्न-उपहितानि स्म दृष्ट्वा विस्मयम् आगमत्

Analysis

Word Lemma Parse
आसनानि आसन pos=n,g=n,c=2,n=p
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
पुष्पवन्ति पुष्पवत् pos=a,g=n,c=2,n=p
महीपतिः महीपति pos=n,g=m,c=1,n=s
प्रयत्न प्रयत्न pos=n,comp=y
उपहितानि उपधा pos=va,g=n,c=2,n=p,f=part
स्म स्म pos=i
दृष्ट्वा दृश् pos=vi
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun