Original

अथर्ववेदप्रवराः पूगयाज्ञिक संमताः ।संहितामीरयन्ति स्म पदक्रमयुतां तु ते ॥ ३३ ॥

Segmented

अथर्ववेद-प्रवराः पूग-याज्ञिकैः संमताः संहिताम् ईरयन्ति स्म पदक्रम-युताम् तु ते

Analysis

Word Lemma Parse
अथर्ववेद अथर्ववेद pos=n,comp=y
प्रवराः प्रवर pos=a,g=m,c=1,n=p
पूग पूग pos=n,comp=y
याज्ञिकैः याज्ञिक pos=n,g=m,c=8,n=s
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part
संहिताम् संहिता pos=n,g=f,c=2,n=s
ईरयन्ति ईरय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
पदक्रम पदक्रम pos=n,comp=y
युताम् युत pos=a,g=f,c=2,n=s
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p