Original

यज्ञविद्याङ्गविद्भिश्च क्रमद्भिश्च क्रमानपि ।अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः ॥ ३२ ॥

Segmented

यज्ञ-विद्या-अङ्ग-विद् च क्रम् च क्रमान् अपि अमित-आत्मभिः सु नियतैः शुशुभे स तदा आश्रमः

Analysis

Word Lemma Parse
यज्ञ यज्ञ pos=n,comp=y
विद्या विद्या pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
विद् विद् pos=a,g=m,c=3,n=p
pos=i
क्रम् क्रम् pos=va,g=m,c=3,n=p,f=part
pos=i
क्रमान् क्रम pos=n,g=m,c=2,n=p
अपि अपि pos=i
अमित अमित pos=a,comp=y
आत्मभिः आत्मन् pos=n,g=m,c=3,n=p
सु सु pos=i
नियतैः नियम् pos=va,g=m,c=3,n=p,f=part
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
आश्रमः आश्रम pos=n,g=m,c=1,n=s