Original

ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः ।शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु ॥ ३१ ॥

Segmented

ऋचो बह्वृच-मुख्यैः च प्रेर्यमाणाः पदक्रमैः शुश्राव मनुज-व्याघ्रः विततेषु इह कर्मसु

Analysis

Word Lemma Parse
ऋचो ऋच् pos=n,g=f,c=2,n=p
बह्वृच बह्वृच pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
pos=i
प्रेर्यमाणाः प्रेर् pos=va,g=f,c=2,n=p,f=part
पदक्रमैः पदक्रम pos=n,g=m,c=3,n=p
शुश्राव श्रु pos=v,p=3,n=s,l=lit
मनुज मनुज pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
विततेषु वितन् pos=va,g=n,c=7,n=p,f=part
इह इह pos=i
कर्मसु कर्मन् pos=n,g=n,c=7,n=p