Original

तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः ।क्षुत्पिपासे जहौ राजा हर्षं चावाप पुष्कलम् ॥ २८ ॥

Segmented

तद् वनम् नन्दन-प्रख्यम् आसाद्य मनुज-ईश्वरः क्षुध्-पिपासे जहौ राजा हर्षम् च अवाप पुष्कलम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
नन्दन नन्दन pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
मनुज मनुज pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
क्षुध् क्षुध् pos=n,comp=y
पिपासे पिपासा pos=n,g=f,c=2,n=d
जहौ हा pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
pos=i
अवाप अवाप् pos=v,p=3,n=s,l=lit
पुष्कलम् पुष्कल pos=a,g=m,c=2,n=s