Original

तत्स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः ।अतीव गुणसंपन्नमनिर्देश्यं च वर्चसा ।महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम् ॥ २५ ॥

Segmented

तत् स चैत्ररथ-प्रख्यम् समुपेत्य नरेश्वरः अतीव गुण-सम्पन्नम् अनिर्देश्यम् च वर्चसा महा-ऋषिम् काश्यपम् द्रष्टुम् अथ कण्वम् तपोधनम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
चैत्ररथ चैत्ररथ pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=n,c=2,n=s
समुपेत्य समुपे pos=vi
नरेश्वरः नरेश्वर pos=n,g=m,c=1,n=s
अतीव अतीव pos=i
गुण गुण pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=n,c=2,n=s,f=part
अनिर्देश्यम् अनिर्देश्य pos=a,g=n,c=2,n=s
pos=i
वर्चसा वर्चस् pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
काश्यपम् काश्यप pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
अथ अथ pos=i
कण्वम् कण्व pos=n,g=m,c=2,n=s
तपोधनम् तपोधन pos=a,g=m,c=2,n=s