Original

अलंकृतं द्वीपवत्या मालिन्या रम्यतीरया ।नरनारायणस्थानं गङ्गयेवोपशोभितम् ।मत्तबर्हिणसंघुष्टं प्रविवेश महद्वनम् ॥ २४ ॥

Segmented

अलंकृतम् द्वीपवत्या मालिन्या रम्य-तीरया नर-नारायण-स्थानम् गङ्गया इव उपशोभितम् मत्त-बर्हिण-संघुष्टम् प्रविवेश महद् वनम्

Analysis

Word Lemma Parse
अलंकृतम् अलंकृ pos=va,g=n,c=2,n=s,f=part
द्वीपवत्या द्वीपवत् pos=a,g=f,c=3,n=s
मालिन्या मालिनी pos=n,g=f,c=3,n=s
रम्य रम्य pos=a,comp=y
तीरया तीर pos=n,g=f,c=3,n=s
नर नर pos=n,comp=y
नारायण नारायण pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=2,n=s
गङ्गया गङ्गा pos=n,g=f,c=3,n=s
इव इव pos=i
उपशोभितम् उपशोभय् pos=va,g=n,c=2,n=s,f=part
मत्त मद् pos=va,comp=y,f=part
बर्हिण बर्हिण pos=n,comp=y
संघुष्टम् संघुष् pos=va,g=n,c=2,n=s,f=part
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महद् महत् pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s