Original

नदीमाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः ।सर्वप्राणभृतां तत्र जननीमिव विष्ठिताम् ॥ २० ॥

Segmented

नदीम् आश्रम-संश्लिष्टाम् पुण्य-तोयाम् ददर्श सः सर्व-प्राणभृताम् तत्र जननीम् इव विष्ठिताम्

Analysis

Word Lemma Parse
नदीम् नदी pos=n,g=f,c=2,n=s
आश्रम आश्रम pos=n,comp=y
संश्लिष्टाम् संश्लिष् pos=va,g=f,c=2,n=s,f=part
पुण्य पुण्य pos=a,comp=y
तोयाम् तोय pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
तत्र तत्र pos=i
जननीम् जननी pos=n,g=f,c=2,n=s
इव इव pos=i
विष्ठिताम् विष्ठा pos=va,g=f,c=2,n=s,f=part