Original

एक एवोत्तमबलः क्षुत्पिपासासमन्वितः ।स वनस्यान्तमासाद्य महदीरिणमासदत् ॥ २ ॥

Segmented

एक एव उत्तम-बलः क्षुध्-पिपासा-समन्वितः स वनस्य अन्तम् आसाद्य महद् ईरिणम् आसदत्

Analysis

Word Lemma Parse
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
उत्तम उत्तम pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वनस्य वन pos=n,g=n,c=6,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
महद् महत् pos=a,g=n,c=2,n=s
ईरिणम् ईरिण pos=n,g=n,c=2,n=s
आसदत् आसद् pos=v,p=3,n=s,l=lun