Original

सुखशीतः सुगन्धी च पुष्परेणुवहोऽनिलः ।परिक्रामन्वने वृक्षानुपैतीव रिरंसया ॥ १३ ॥

Segmented

सुख-शीतः सुगन्धी च पुष्प-रेणु-वहः ऽनिलः परिक्रामन् वने वृक्षान् उपैति इव रिरंसया

Analysis

Word Lemma Parse
सुख सुख pos=a,comp=y
शीतः शीत pos=a,g=m,c=1,n=s
सुगन्धी सुगन्धिन् pos=a,g=m,c=1,n=s
pos=i
पुष्प पुष्प pos=n,comp=y
रेणु रेणु pos=n,comp=y
वहः वह pos=a,g=m,c=1,n=s
ऽनिलः अनिल pos=n,g=m,c=1,n=s
परिक्रामन् परिक्रम् pos=va,g=m,c=1,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
उपैति उपे pos=v,p=3,n=s,l=lat
इव इव pos=i
रिरंसया रिरंसा pos=n,g=f,c=3,n=s