Original

तत्र प्रदेशांश्च बहून्कुसुमोत्करमण्डितान् ।लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान् ।संपश्यन्स महातेजा बभूव मुदितस्तदा ॥ ११ ॥

Segmented

तत्र प्रदेशान् च बहून् कुसुम-उत्कर-मण्डितान् लता-गृह-परिक्षिप्तान् मनसः प्रीति-वर्धनान् संपश्यन् स महा-तेजाः बभूव मुदितः तदा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
प्रदेशान् प्रदेश pos=n,g=m,c=2,n=p
pos=i
बहून् बहु pos=a,g=m,c=2,n=p
कुसुम कुसुम pos=n,comp=y
उत्कर उत्कर pos=n,comp=y
मण्डितान् मण्डय् pos=va,g=m,c=2,n=p,f=part
लता लता pos=n,comp=y
गृह गृह pos=n,comp=y
परिक्षिप्तान् परिक्षिप् pos=va,g=m,c=2,n=p,f=part
मनसः मनस् pos=n,g=n,c=6,n=s
प्रीति प्रीति pos=n,comp=y
वर्धनान् वर्धन pos=a,g=m,c=2,n=p
संपश्यन् संपश् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
मुदितः मुद् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i