Original

वैशंपायन उवाच ।ततो मृगसहस्राणि हत्वा विपुलवाहनः ।राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह ॥ १ ॥

Segmented

वैशंपायन उवाच ततो मृग-सहस्राणि हत्वा विपुल-वाहनः राजा मृग-प्रसङ्गेन वनम् अन्यद् विवेश ह

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
मृग मृग pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
हत्वा हन् pos=vi
विपुल विपुल pos=a,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मृग मृग pos=n,comp=y
प्रसङ्गेन प्रसङ्ग pos=n,g=m,c=3,n=s
वनम् वन pos=n,g=n,c=2,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
pos=i