Original

स्वैर्धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः ।तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः ॥ ९ ॥

Segmented

स्वैः धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः तम् आश्रित्य महीपालम् आसन् च एव अकुतोभयाः

Analysis

Word Lemma Parse
स्वैः स्व pos=a,g=m,c=3,n=p
धर्मै धर्म pos=n,g=m,c=3,n=p
रेमिरे रम् pos=v,p=3,n=p,l=lit
वर्णा वर्ण pos=n,g=m,c=1,n=p
दैवे दैव pos=a,g=n,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
निःस्पृहाः निःस्पृह pos=a,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
महीपालम् महीपाल pos=n,g=m,c=2,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
pos=i
एव एव pos=i
अकुतोभयाः अकुतोभय pos=a,g=m,c=1,n=p