Original

धर्म्यां रतिं सेवमाना धर्मार्थावभिपेदिरे ।तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे ॥ ७ ॥

Segmented

धर्म्याम् रतिम् सेवमाना धर्म-अर्थौ अभिपेदिरे तदा नरा नर-व्याघ्र तस्मिञ् जनपद-ईश्वरे

Analysis

Word Lemma Parse
धर्म्याम् धर्म्य pos=a,g=f,c=2,n=s
रतिम् रति pos=n,g=f,c=2,n=s
सेवमाना सेव् pos=va,g=m,c=1,n=p,f=part
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=2,n=d
अभिपेदिरे अभिपद् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
नरा नर pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
तस्मिञ् तद् pos=n,g=m,c=7,n=s
जनपद जनपद pos=n,comp=y
ईश्वरे ईश्वर pos=n,g=m,c=7,n=s