Original

न वर्णसंकरकरो नाकृष्यकरकृज्जनः ।न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति ॥ ६ ॥

Segmented

न वर्ण-संकर-करः न अकृषी अकर-कृत् जनः न पाप-कृत् कश्चिद् आसीत् तस्मिन् राजनि शासति

Analysis

Word Lemma Parse
pos=i
वर्ण वर्ण pos=n,comp=y
संकर संकर pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
pos=i
अकृषी अकृषिन् pos=a,g=m,c=1,n=s
अकर अकर pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
pos=i
पाप पाप pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तस्मिन् तद् pos=n,g=m,c=7,n=s
राजनि राजन् pos=n,g=m,c=7,n=s
शासति शास् pos=va,g=m,c=7,n=s,f=part