Original

आम्लेच्छाटविकान्सर्वान्स भुङ्क्ते रिपुमर्दनः ।रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान् ॥ ५ ॥

Segmented

आ म्लेच्छ-आटविकान् सर्वान् स भुङ्क्ते रिपु-मर्दनः रत्नाकर-समुद्र-अन्तान् चातुर्वर्ण्य-जन-आवृतान्

Analysis

Word Lemma Parse
pos=i
म्लेच्छ म्लेच्छ pos=n,comp=y
आटविकान् आटविक pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
रिपु रिपु pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s
रत्नाकर रत्नाकर pos=n,comp=y
समुद्र समुद्र pos=n,comp=y
अन्तान् अन्त pos=n,g=m,c=2,n=p
चातुर्वर्ण्य चातुर्वर्ण्य pos=n,comp=y
जन जन pos=n,comp=y
आवृतान् आवृ pos=va,g=m,c=2,n=p,f=part