Original

वैशंपायन उवाच ।पौरवाणां वंशकरो दुःषन्तो नाम वीर्यवान् ।पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम ॥ ३ ॥

Segmented

वैशंपायन उवाच पौरवाणाम् वंश-करः दुःषन्तो नाम वीर्यवान् पृथिव्याः चतुः-अन्तायाः गोप्ता भरत-सत्तम

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पौरवाणाम् पौरव pos=n,g=m,c=6,n=p
वंश वंश pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
दुःषन्तो दुःषन्त pos=n,g=m,c=1,n=s
नाम नाम pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
चतुः चतुर् pos=n,comp=y
अन्तायाः अन्त pos=n,g=f,c=6,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s