Original

इमं तु भूय इच्छामि कुरूणां वंशमादितः ।कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ ॥ २ ॥

Segmented

इमम् तु भूय इच्छामि कुरूणाम् वंशम् आदितः कथ्यमानम् त्वया विप्र विप्र-ऋषि-गण-संनिधौ

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
तु तु pos=i
भूय भूयस् pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
वंशम् वंश pos=n,g=m,c=2,n=s
आदितः आदितस् pos=i
कथ्यमानम् कथय् pos=va,g=m,c=2,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
विप्र विप्र pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
गण गण pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s