Original

संमतः स महीपालः प्रसन्नपुरराष्ट्रवान् ।भूयो धर्मपरैर्भावैर्विदितं जनमावसत् ॥ १४ ॥

Segmented

संमतः स महीपालः प्रसन्न-पुर-राष्ट्रवत् भूयो धर्म-परैः भावैः विदितम् जनम् आवसत्

Analysis

Word Lemma Parse
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महीपालः महीपाल pos=n,g=m,c=1,n=s
प्रसन्न प्रसद् pos=va,comp=y,f=part
पुर पुर pos=n,comp=y
राष्ट्रवत् राष्ट्रवत् pos=a,g=m,c=1,n=s
भूयो भूयस् pos=i
धर्म धर्म pos=n,comp=y
परैः पर pos=n,g=m,c=3,n=p
भावैः भाव pos=n,g=m,c=3,n=p
विदितम् विद् pos=va,g=m,c=2,n=s,f=part
जनम् जन pos=n,g=m,c=2,n=s
आवसत् आवस् pos=v,p=3,n=s,l=lan