Original

बले विष्णुसमश्चासीत्तेजसा भास्करोपमः ।अक्षुब्धत्वेऽर्णवसमः सहिष्णुत्वे धरासमः ॥ १३ ॥

Segmented

बले विष्णु-समः च आसीत् तेजसा भास्कर-उपमः अक्षुब्ध-त्वे अर्णव-समः सहिष्णु-त्वे धरा-समः

Analysis

Word Lemma Parse
बले बल pos=n,g=n,c=7,n=s
विष्णु विष्णु pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तेजसा तेजस् pos=n,g=n,c=3,n=s
भास्कर भास्कर pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
अक्षुब्ध अक्षुब्ध pos=a,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
अर्णव अर्णव pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
सहिष्णु सहिष्णु pos=a,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
धरा धरा pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s