Original

धनुष्यथ गदायुद्धे त्सरुप्रहरणेषु च ।नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठितः ॥ १२ ॥

Segmented

धनुषि अथ गदा-युद्धे त्सरु-प्रहरणेषु च नाग-पृष्ठे अश्व-पृष्ठे च बभूव परिनिष्ठितः

Analysis

Word Lemma Parse
धनुषि धनुस् pos=n,g=n,c=7,n=s
अथ अथ pos=i
गदा गदा pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
त्सरु त्सरु pos=n,comp=y
प्रहरणेषु प्रहरण pos=n,g=n,c=7,n=p
pos=i
नाग नाग pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
अश्व अश्व pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
परिनिष्ठितः परिनिष्ठा pos=va,g=m,c=1,n=s,f=part