Original

स चाद्भुतमहावीर्यो वज्रसंहननो युवा ।उद्यम्य मन्दरं दोर्भ्यां हरेत्सवनकाननम् ॥ ११ ॥

Segmented

स च अद्भुत-महा-वीर्यः वज्र-संहननः युवा उद्यम्य मन्दरम् दोर्भ्याम् हरेत् स वन-काननम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अद्भुत अद्भुत pos=a,comp=y
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
संहननः संहनन pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
उद्यम्य उद्यम् pos=vi
मन्दरम् मन्दर pos=n,g=m,c=2,n=s
दोर्भ्याम् दोस् pos=n,g=,c=5,n=p
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
pos=i
वन वन pos=n,comp=y
काननम् कानन pos=n,g=m,c=2,n=s