Original

जनमेजय उवाच ।त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम् ।अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा ॥ १ ॥

Segmented

जनमेजय उवाच त्वत्तः श्रुतम् इदम् ब्रह्मन् देव-दानव-रक्षसाम् अंशावतरणम् सम्यग् गन्धर्व-अप्सरसाम् तथा

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
अंशावतरणम् अंशावतरण pos=n,g=n,c=1,n=s
सम्यग् सम्यक् pos=i
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
तथा तथा pos=i