Original

ततो हलहलाशब्दः प्रीतिजः समवर्तत ।आस्तीकस्य वरे दत्ते तथैवोपरराम च ॥ ९ ॥

Segmented

ततो हलहला शब्दः प्रीति-जः समवर्तत आस्तीकस्य वरे दत्ते तथा एव उपरराम च

Analysis

Word Lemma Parse
ततो ततस् pos=i
हलहला हलहला pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
प्रीति प्रीति pos=n,comp=y
जः pos=a,g=m,c=1,n=s
समवर्तत संवृत् pos=v,p=3,n=s,l=lan
आस्तीकस्य आस्तीक pos=n,g=m,c=6,n=s
वरे वर pos=n,g=m,c=7,n=s
दत्ते दा pos=va,g=m,c=7,n=s,f=part
तथा तथा pos=i
एव एव pos=i
उपरराम उपरम् pos=v,p=3,n=s,l=lit
pos=i