Original

समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः ।प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत् ॥ ८ ॥

Segmented

समाप्यताम् इदम् कर्म पन्नगाः सन्तु अनामयाः प्रीयताम् अयम् आस्तीकः सत्यम् सूत-वचः ऽस्तु तत्

Analysis

Word Lemma Parse
समाप्यताम् समाप् pos=v,p=3,n=s,l=lot
इदम् इदम् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
अनामयाः अनामय pos=a,g=m,c=1,n=p
प्रीयताम् प्री pos=v,p=3,n=s,l=lot
अयम् इदम् pos=n,g=m,c=1,n=s
आस्तीकः आस्तीक pos=a,g=m,c=1,n=s
सत्यम् सत्य pos=a,g=n,c=1,n=s
सूत सूत pos=n,comp=y
वचः वचस् pos=n,g=n,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
तत् तद् pos=n,g=n,c=1,n=s