Original

ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम् ।काममेतद्भवत्वेवं यथास्तीकस्य भाषितम् ॥ ७ ॥

Segmented

ततो राजा अब्रवीत् वाक्यम् सदस्यैः चोदितः भृशम् कामम् एतद् भवतु एवम् यथा आस्तीकस्य भाषितम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सदस्यैः सदस्य pos=n,g=m,c=3,n=p
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
कामम् कामम् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
एवम् एवम् pos=i
यथा यथा pos=i
आस्तीकस्य आस्तीक pos=n,g=m,c=6,n=s
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part