Original

वितस्थे सोऽन्तरिक्षेऽथ हृदयेन विदूयता ।यथा तिष्ठेत वै कश्चिद्गोचक्रस्यान्तरा नरः ॥ ६ ॥

Segmented

वितस्थे सो ऽन्तरिक्षे ऽथ हृदयेन विदूयता यथा तिष्ठेत वै कश्चिद् गो चक्रस्य अन्तरा नरः

Analysis

Word Lemma Parse
वितस्थे विष्ठा pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
ऽथ अथ pos=i
हृदयेन हृदय pos=n,g=n,c=3,n=s
विदूयता विदु pos=va,g=n,c=3,n=s,f=part
यथा यथा pos=i
तिष्ठेत स्था pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
गो गो pos=i
चक्रस्य चक्र pos=n,g=m,c=6,n=s
अन्तरा अन्तरा pos=i
नरः नर pos=n,g=m,c=1,n=s