Original

सूत उवाच ।तमिन्द्रहस्ताद्विस्रस्तं विसंज्ञं पन्नगोत्तमम् ।आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत् ॥ ५ ॥

Segmented

सूत उवाच तम् इन्द्र-हस्तात् विस्रस्तम् विसंज्ञम् पन्नग-उत्तमम् आस्तीकः तिष्ठ तिष्ठ इति वाचस् तिस्रो ऽभ्युदैरयत्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
हस्तात् हस्त pos=n,g=m,c=5,n=s
विस्रस्तम् विस्रंस् pos=va,g=m,c=2,n=s,f=part
विसंज्ञम् विसंज्ञ pos=a,g=m,c=2,n=s
पन्नग पन्नग pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
आस्तीकः आस्तीक pos=n,g=m,c=1,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
वाचस् वाच् pos=n,g=f,c=2,n=p
तिस्रो त्रि pos=n,g=f,c=2,n=p
ऽभ्युदैरयत् अभ्युदीरय् pos=v,p=3,n=s,l=lan