Original

शौनक उवाच ।किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम् ।न प्रत्यभात्तदाग्नौ यन्न पपात स तक्षकः ॥ ४ ॥

Segmented

शौनक उवाच किम् सूत तेषाम् विप्राणाम् मन्त्र-ग्रामः मनीषिणाम् न प्रत्यभात् तदा अग्नौ यन् न पपात स तक्षकः

Analysis

Word Lemma Parse
शौनक शौनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
सूत सूत pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
मन्त्र मन्त्र pos=n,comp=y
ग्रामः ग्राम pos=n,g=m,c=1,n=s
मनीषिणाम् मनीषिन् pos=a,g=m,c=6,n=p
pos=i
प्रत्यभात् प्रतिभा pos=v,p=3,n=s,l=lan
तदा तदा pos=i
अग्नौ अग्नि pos=n,g=m,c=7,n=s
यन् यत् pos=i
pos=i
पपात पत् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तक्षकः तक्षक pos=n,g=m,c=1,n=s