Original

तज्जुषस्वोत्तममते कथ्यमानं मया द्विज ।शंसितुं तन्मनोहर्षो ममापीह प्रवर्तते ॥ ३६ ॥

Segmented

तत् जुषस्व उत्तम-मते कथ्यमानम् मया द्विज शंसितुम् तन् मनः-हर्षः मे अपि इह प्रवर्तते

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
जुषस्व जुष् pos=v,p=2,n=s,l=lot
उत्तम उत्तम pos=a,comp=y
मते मति pos=n,g=m,c=8,n=s
कथ्यमानम् कथय् pos=va,g=n,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
द्विज द्विज pos=n,g=m,c=8,n=s
शंसितुम् शंस् pos=vi
तन् तद् pos=n,g=n,c=2,n=s
मनः मनस् pos=n,comp=y
हर्षः हर्ष pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
इह इह pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat